B 320-18 Bhāminīvilāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/18
Title: Bhāminīvilāsa
Dimensions: 26.1 x 12.2 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6502
Remarks:


Reel No. B 320-18 MTM Inventory o.: 10258

Reel No.: B 320/18a

Title Bhāminīvilāsa

Remarks dvitīyavilāsa, commentary Vilāsapradīpa by Maṇirāmaśarmābhaṭṭa

Author Jagannātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.1 x 12.2 cm

Folios 102

Lines per Folio 9-10

Foliation figures on the verso, in the uppe rleft-hand margin under the marginal title bhā.vi.ṭī and in the lower right-hand margin under the word guruḥ

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/6502

Manuscript Features

Root text is in the middle of the folio and commentary is situated above and below of it.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

na mnāg api rāhuroṣaśaṃkā

na kalaṃkānugamo na pāṃḍubhā(7)vaḥ ||

upacīyata eva kāpi śobhā

parito bhāmini te mukhasya nityaṃ || 1 || (fol. 1v6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

calan maṃjīrālijhaṇajhaṇajhaṇatkārakalitāṃ

janānāṃ saṃtāpatrayanirasanāyāśu calitām |

satāṃ cauhā(2)rādi sphurad amalapīṭheṣu militām

bhajāmaḥ svasvānte guṇa sulalitāṃ tāṃ nu lalitām1

atha śṛṅgārarasabahulāni padyāni dvitīya(3)vilāsenāha || nāyako nāyikāṃ stauti na manāg ityādinā he bhāmini he kopane te tava mukhasya kāpi anirvacanīyā śobhā (4) kāṃtiḥ paritaḥ sarvāvachedena (!) nityaṃ praty ahaṃ upacīyate | upacīyata eva barddhata eva | (fol. 1v1–4)

«End of the root text:»

śayitā savidhepyanīśvarā sapahalīkartum aho manoratham

(7) dayitā dayitānanāṃbujaṃ daramīlan nayanā nirīkṣyate 97

vadanāravindasaurabhalobhādindindireṣu (!) nipatatsu

mayyadharārthini sudṛśo dṛśo jaya(7)ntyati ruṣā paruṣāḥ 98 (fol. 56v6–7,57r6–7)

«End of the commentary:»

tātaḥ śrīrāmacandraḥ sakalabudhavvaraśreṇīsaṃgītakīrtir

mātā nandīti yātā vyavahṛtim anujo yasya sujño haris saḥ

tena prodda(9)rśite smin guṇimaṇimaṇirāmābhidhena prakāśaḥ

pūrṇolāsapradīpe sukhayatu vividhān advitīyo dvitīyaḥ (exp. 59,fol.57r5,9)

«Colophon of the root text:»

iti śrīpaṇḍitarājajagannāthaviracite bhāminīvi(8)lāse śṛṅgāre dvitīyo vilāsas samāptaḥ śubham bhūyāt ❁ (exp. 59, fol. 57r7–8)

«Colophon of the commentary:»

iti (10) śrīmatpadavākyapramāṇaprāvārapārīṇadhurīṇakavitākāntārakaṇṭhīravatāropākhyabhaṭṭagaṅgārāmaśarmāṃgajajayarā(11)maśarmasūrusūnupaṇḍitarāmacandraśarmasuatavidvanmaṇirāmaśarmāracitāyāṃ bhāminīvilāsavyākhyāyāṃ vilāsapra(12)dīpākhyāyāṃ śṛṅgāravi⟪rā⟫lāsavyākhyātmako dvitīyaḥ prakāśaḥ samāptaḥ śivāva mām ❁ (exp. 59, fol. 57r9–12)

Microfilm Details

Reel No. B 320/18a

Date of Filming 12-07-1972

Exposures 107

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp3–59,

Catalogued by JU/MS

Date 14-07-2006

Bibliography